गजाननगौरवाष्टकम् लेबल असलेली पोस्ट दाखवित आहे. सर्व पोस्ट्‍स दर्शवा
गजाननगौरवाष्टकम् लेबल असलेली पोस्ट दाखवित आहे. सर्व पोस्ट्‍स दर्शवा

श्री गजाननगौरवाष्टकम्‌



गजानन-महाराज ! भक्तवास्तल्य-वारिद्ये
त्वदंघ्रि-कमल-द्वन्द्र पराग: पातु न: सदा ॥१॥

दयाघन, प्रेममूर्ते! कल्पद्रुम्‌, महत्तम
विव्रुणोषि विपन्नाय मार्ग मुक्तिकरं मुदा ॥२॥

त्वं साक्षात्‌ देवतात्मा वै लोकोद्वाराय वर्तते
सामान्यजनवेषात्‌ तु गूढ-भावो न बुध्यते ॥३॥

अभीप्सिताथ्र-लाभाय प्राप्तस्य तव सन्निधो
साध्ययित्वऽपि तत्कांय्र प्रभु:कर्तेति भाषसे॥४॥
ब्रम्हचर्य-व्रतग्राही भक्तसंसारपालक:
निरपेक्षो निजानन्दो ध्यान-चिन्तनलालसा: ||५॥

गणेशो हनुमान्‌ देवी, यस्मे यदभिरोचते
तद्रूपेण महाराज पुरतर्स्त्व हिभाससे ॥६॥

देवस्थानानि पूज्यानि तीर्थानि विविधानिच
नित्यं ब्रजसि मुक्तात्मन्‌ लोक-शिक्षण-हेतुना ॥७॥

साधावो गणकाश्चैव, मार्गदर्शन हेतव:
प्रत्यक्षं सिध्दिदं नाम दर्शयन्तं नमाम्यहम्‌ ॥८॥
गजाननाष्टकं पुण्यं सर्वकार्यफलप्रदम्‌
आवर्तन-प्रभावेण सत्वरं सिध्दिदायकम्‌ ॥